प्र + उत् + नद् धातुरूपाणि - आशीर्लिङ् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रोन्नद्यात् / प्रोन्नद्याद् / प्रोद्नद्यात् / प्रोद्नद्याद्
प्रोन्नद्यास्ताम् / प्रोद्नद्यास्ताम्
प्रोन्नद्यासुः / प्रोद्नद्यासुः
मध्यम
प्रोन्नद्याः / प्रोद्नद्याः
प्रोन्नद्यास्तम् / प्रोद्नद्यास्तम्
प्रोन्नद्यास्त / प्रोद्नद्यास्त
उत्तम
प्रोन्नद्यासम् / प्रोद्नद्यासम्
प्रोन्नद्यास्व / प्रोद्नद्यास्व
प्रोन्नद्यास्म / प्रोद्नद्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रोन्नदिषीष्ट / प्रोद्नदिषीष्ट
प्रोन्नदिषीयास्ताम् / प्रोद्नदिषीयास्ताम्
प्रोन्नदिषीरन् / प्रोद्नदिषीरन्
मध्यम
प्रोन्नदिषीष्ठाः / प्रोद्नदिषीष्ठाः
प्रोन्नदिषीयास्थाम् / प्रोद्नदिषीयास्थाम्
प्रोन्नदिषीध्वम् / प्रोद्नदिषीध्वम्
उत्तम
प्रोन्नदिषीय / प्रोद्नदिषीय
प्रोन्नदिषीवहि / प्रोद्नदिषीवहि
प्रोन्नदिषीमहि / प्रोद्नदिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः