श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषेत
शिश्वञ्चिषेयाताम्
शिश्वञ्चिषेरन्
मध्यम
शिश्वञ्चिषेथाः
शिश्वञ्चिषेयाथाम्
शिश्वञ्चिषेध्वम्
उत्तम
शिश्वञ्चिषेय
शिश्वञ्चिषेवहि
शिश्वञ्चिषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिष्येत
शिश्वञ्चिष्येयाताम्
शिश्वञ्चिष्येरन्
मध्यम
शिश्वञ्चिष्येथाः
शिश्वञ्चिष्येयाथाम्
शिश्वञ्चिष्येध्वम्
उत्तम
शिश्वञ्चिष्येय
शिश्वञ्चिष्येवहि
शिश्वञ्चिष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः