श्वञ्च् + यङ् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्वञ्च्येत
शाश्वञ्च्येयाताम्
शाश्वञ्च्येरन्
मध्यम
शाश्वञ्च्येथाः
शाश्वञ्च्येयाथाम्
शाश्वञ्च्येध्वम्
उत्तम
शाश्वञ्च्येय
शाश्वञ्च्येवहि
शाश्वञ्च्येमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्वञ्च्येत
शाश्वञ्च्येयाताम्
शाश्वञ्च्येरन्
मध्यम
शाश्वञ्च्येथाः
शाश्वञ्च्येयाथाम्
शाश्वञ्च्येध्वम्
उत्तम
शाश्वञ्च्येय
शाश्वञ्च्येवहि
शाश्वञ्च्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः