श्वञ्च् + सन् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषिषीष्ट
शिश्वञ्चिषिषीयास्ताम्
शिश्वञ्चिषिषीरन्
मध्यम
शिश्वञ्चिषिषीष्ठाः
शिश्वञ्चिषिषीयास्थाम्
शिश्वञ्चिषिषीध्वम्
उत्तम
शिश्वञ्चिषिषीय
शिश्वञ्चिषिषीवहि
शिश्वञ्चिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वञ्चिषिषीष्ट
शिश्वञ्चिषिषीयास्ताम्
शिश्वञ्चिषिषीरन्
मध्यम
शिश्वञ्चिषिषीष्ठाः
शिश्वञ्चिषिषीयास्थाम्
शिश्वञ्चिषिषीध्वम्
उत्तम
शिश्वञ्चिषिषीय
शिश्वञ्चिषिषीवहि
शिश्वञ्चिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः