श्वञ्च् + यङ् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्वञ्चिषीष्ट
शाश्वञ्चिषीयास्ताम्
शाश्वञ्चिषीरन्
मध्यम
शाश्वञ्चिषीष्ठाः
शाश्वञ्चिषीयास्थाम्
शाश्वञ्चिषीध्वम्
उत्तम
शाश्वञ्चिषीय
शाश्वञ्चिषीवहि
शाश्वञ्चिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्वञ्चिषीष्ट
शाश्वञ्चिषीयास्ताम्
शाश्वञ्चिषीरन्
मध्यम
शाश्वञ्चिषीष्ठाः
शाश्वञ्चिषीयास्थाम्
शाश्वञ्चिषीध्वम्
उत्तम
शाश्वञ्चिषीय
शाश्वञ्चिषीवहि
शाश्वञ्चिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः