श्वच् + यङ्लुक् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशाश्वाचीत् / अशाश्वाचीद् / अशाश्वचीत् / अशाश्वचीद्
अशाश्वाचिष्टाम् / अशाश्वचिष्टाम्
अशाश्वाचिषुः / अशाश्वचिषुः
मध्यम
अशाश्वाचीः / अशाश्वचीः
अशाश्वाचिष्टम् / अशाश्वचिष्टम्
अशाश्वाचिष्ट / अशाश्वचिष्ट
उत्तम
अशाश्वाचिषम् / अशाश्वचिषम्
अशाश्वाचिष्व / अशाश्वचिष्व
अशाश्वाचिष्म / अशाश्वचिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशाश्वाचि
अशाश्वचिषाताम्
अशाश्वचिषत
मध्यम
अशाश्वचिष्ठाः
अशाश्वचिषाथाम्
अशाश्वचिढ्वम्
उत्तम
अशाश्वचिषि
अशाश्वचिष्वहि
अशाश्वचिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः