श्वच् + णिच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वचत् / अशिश्वचद्
अशिश्वचताम्
अशिश्वचन्
मध्यम
अशिश्वचः
अशिश्वचतम्
अशिश्वचत
उत्तम
अशिश्वचम्
अशिश्वचाव
अशिश्वचाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्वचत
अशिश्वचेताम्
अशिश्वचन्त
मध्यम
अशिश्वचथाः
अशिश्वचेथाम्
अशिश्वचध्वम्
उत्तम
अशिश्वचे
अशिश्वचावहि
अशिश्वचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्वाचि
अश्वाचिषाताम् / अश्वाचयिषाताम्
अश्वाचिषत / अश्वाचयिषत
मध्यम
अश्वाचिष्ठाः / अश्वाचयिष्ठाः
अश्वाचिषाथाम् / अश्वाचयिषाथाम्
अश्वाचिढ्वम् / अश्वाचयिढ्वम् / अश्वाचयिध्वम्
उत्तम
अश्वाचिषि / अश्वाचयिषि
अश्वाचिष्वहि / अश्वाचयिष्वहि
अश्वाचिष्महि / अश्वाचयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः