श्वङ्क् + सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्किषेत
शिश्वङ्किषेयाताम्
शिश्वङ्किषेरन्
मध्यम
शिश्वङ्किषेथाः
शिश्वङ्किषेयाथाम्
शिश्वङ्किषेध्वम्
उत्तम
शिश्वङ्किषेय
शिश्वङ्किषेवहि
शिश्वङ्किषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्किष्येत
शिश्वङ्किष्येयाताम्
शिश्वङ्किष्येरन्
मध्यम
शिश्वङ्किष्येथाः
शिश्वङ्किष्येयाथाम्
शिश्वङ्किष्येध्वम्
उत्तम
शिश्वङ्किष्येय
शिश्वङ्किष्येवहि
शिश्वङ्किष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः