श्वङ्क् + यङ् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्वङ्क्येत
शाश्वङ्क्येयाताम्
शाश्वङ्क्येरन्
मध्यम
शाश्वङ्क्येथाः
शाश्वङ्क्येयाथाम्
शाश्वङ्क्येध्वम्
उत्तम
शाश्वङ्क्येय
शाश्वङ्क्येवहि
शाश्वङ्क्येमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्वङ्क्येत
शाश्वङ्क्येयाताम्
शाश्वङ्क्येरन्
मध्यम
शाश्वङ्क्येथाः
शाश्वङ्क्येयाथाम्
शाश्वङ्क्येध्वम्
उत्तम
शाश्वङ्क्येय
शाश्वङ्क्येवहि
शाश्वङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः