श्लाख् + यङ् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लुङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अशाश्लाखिष्ट
अशाश्लाखिषाताम्
अशाश्लाखिषत
मध्यम
अशाश्लाखिष्ठाः
अशाश्लाखिषाथाम्
अशाश्लाखिढ्वम्
उत्तम
अशाश्लाखिषि
अशाश्लाखिष्वहि
अशाश्लाखिष्महि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अशाश्लाखि
अशाश्लाखिषाताम्
अशाश्लाखिषत
मध्यम
अशाश्लाखिष्ठाः
अशाश्लाखिषाथाम्
अशाश्लाखिढ्वम्
उत्तम
अशाश्लाखिषि
अशाश्लाखिष्वहि
अशाश्लाखिष्महि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः