श्लाख् + णिच् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्लखत् / अशिश्लखद्
अशिश्लखताम्
अशिश्लखन्
मध्यम
अशिश्लखः
अशिश्लखतम्
अशिश्लखत
उत्तम
अशिश्लखम्
अशिश्लखाव
अशिश्लखाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्लखत
अशिश्लखेताम्
अशिश्लखन्त
मध्यम
अशिश्लखथाः
अशिश्लखेथाम्
अशिश्लखध्वम्
उत्तम
अशिश्लखे
अशिश्लखावहि
अशिश्लखामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्लाखि
अश्लाखिषाताम् / अश्लाखयिषाताम्
अश्लाखिषत / अश्लाखयिषत
मध्यम
अश्लाखिष्ठाः / अश्लाखयिष्ठाः
अश्लाखिषाथाम् / अश्लाखयिषाथाम्
अश्लाखिढ्वम् / अश्लाखयिढ्वम् / अश्लाखयिध्वम्
उत्तम
अश्लाखिषि / अश्लाखयिषि
अश्लाखिष्वहि / अश्लाखयिष्वहि
अश्लाखिष्महि / अश्लाखयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः