श्लाख् + यङ् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्लाखिषीष्ट
शाश्लाखिषीयास्ताम्
शाश्लाखिषीरन्
मध्यम
शाश्लाखिषीष्ठाः
शाश्लाखिषीयास्थाम्
शाश्लाखिषीध्वम्
उत्तम
शाश्लाखिषीय
शाश्लाखिषीवहि
शाश्लाखिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्लाखिषीष्ट
शाश्लाखिषीयास्ताम्
शाश्लाखिषीरन्
मध्यम
शाश्लाखिषीष्ठाः
शाश्लाखिषीयास्थाम्
शाश्लाखिषीध्वम्
उत्तम
शाश्लाखिषीय
शाश्लाखिषीवहि
शाश्लाखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः