श्लाख् + णिच् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लाख्यात् / श्लाख्याद्
श्लाख्यास्ताम्
श्लाख्यासुः
मध्यम
श्लाख्याः
श्लाख्यास्तम्
श्लाख्यास्त
उत्तम
श्लाख्यासम्
श्लाख्यास्व
श्लाख्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयिषीष्ट
श्लाखयिषीयास्ताम्
श्लाखयिषीरन्
मध्यम
श्लाखयिषीष्ठाः
श्लाखयिषीयास्थाम्
श्लाखयिषीढ्वम् / श्लाखयिषीध्वम्
उत्तम
श्लाखयिषीय
श्लाखयिषीवहि
श्लाखयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखिषीष्ट / श्लाखयिषीष्ट
श्लाखिषीयास्ताम् / श्लाखयिषीयास्ताम्
श्लाखिषीरन् / श्लाखयिषीरन्
मध्यम
श्लाखिषीष्ठाः / श्लाखयिषीष्ठाः
श्लाखिषीयास्थाम् / श्लाखयिषीयास्थाम्
श्लाखिषीध्वम् / श्लाखयिषीढ्वम् / श्लाखयिषीध्वम्
उत्तम
श्लाखिषीय / श्लाखयिषीय
श्लाखिषीवहि / श्लाखयिषीवहि
श्लाखिषीमहि / श्लाखयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः