श्लाख् + णिच् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अश्लाखयिष्यत् / अश्लाखयिष्यद्
अश्लाखयिष्यताम्
अश्लाखयिष्यन्
मध्यम
अश्लाखयिष्यः
अश्लाखयिष्यतम्
अश्लाखयिष्यत
उत्तम
अश्लाखयिष्यम्
अश्लाखयिष्याव
अश्लाखयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्लाखयिष्यत
अश्लाखयिष्येताम्
अश्लाखयिष्यन्त
मध्यम
अश्लाखयिष्यथाः
अश्लाखयिष्येथाम्
अश्लाखयिष्यध्वम्
उत्तम
अश्लाखयिष्ये
अश्लाखयिष्यावहि
अश्लाखयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्लाखिष्यत / अश्लाखयिष्यत
अश्लाखिष्येताम् / अश्लाखयिष्येताम्
अश्लाखिष्यन्त / अश्लाखयिष्यन्त
मध्यम
अश्लाखिष्यथाः / अश्लाखयिष्यथाः
अश्लाखिष्येथाम् / अश्लाखयिष्येथाम्
अश्लाखिष्यध्वम् / अश्लाखयिष्यध्वम्
उत्तम
अश्लाखिष्ये / अश्लाखयिष्ये
अश्लाखिष्यावहि / अश्लाखयिष्यावहि
अश्लाखिष्यामहि / अश्लाखयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः