श्लाख् + णिच् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयाञ्चकार / श्लाखयांचकार / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चक्रतुः / श्लाखयांचक्रतुः / श्लाखयाम्बभूवतुः / श्लाखयांबभूवतुः / श्लाखयामासतुः
श्लाखयाञ्चक्रुः / श्लाखयांचक्रुः / श्लाखयाम्बभूवुः / श्लाखयांबभूवुः / श्लाखयामासुः
मध्यम
श्लाखयाञ्चकर्थ / श्लाखयांचकर्थ / श्लाखयाम्बभूविथ / श्लाखयांबभूविथ / श्लाखयामासिथ
श्लाखयाञ्चक्रथुः / श्लाखयांचक्रथुः / श्लाखयाम्बभूवथुः / श्लाखयांबभूवथुः / श्लाखयामासथुः
श्लाखयाञ्चक्र / श्लाखयांचक्र / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
उत्तम
श्लाखयाञ्चकर / श्लाखयांचकर / श्लाखयाञ्चकार / श्लाखयांचकार / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चकृव / श्लाखयांचकृव / श्लाखयाम्बभूविव / श्लाखयांबभूविव / श्लाखयामासिव
श्लाखयाञ्चकृम / श्लाखयांचकृम / श्लाखयाम्बभूविम / श्लाखयांबभूविम / श्लाखयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चक्राते / श्लाखयांचक्राते / श्लाखयाम्बभूवतुः / श्लाखयांबभूवतुः / श्लाखयामासतुः
श्लाखयाञ्चक्रिरे / श्लाखयांचक्रिरे / श्लाखयाम्बभूवुः / श्लाखयांबभूवुः / श्लाखयामासुः
मध्यम
श्लाखयाञ्चकृषे / श्लाखयांचकृषे / श्लाखयाम्बभूविथ / श्लाखयांबभूविथ / श्लाखयामासिथ
श्लाखयाञ्चक्राथे / श्लाखयांचक्राथे / श्लाखयाम्बभूवथुः / श्लाखयांबभूवथुः / श्लाखयामासथुः
श्लाखयाञ्चकृढ्वे / श्लाखयांचकृढ्वे / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
उत्तम
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चकृवहे / श्लाखयांचकृवहे / श्लाखयाम्बभूविव / श्लाखयांबभूविव / श्लाखयामासिव
श्लाखयाञ्चकृमहे / श्लाखयांचकृमहे / श्लाखयाम्बभूविम / श्लाखयांबभूविम / श्लाखयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूवे / श्लाखयांबभूवे / श्लाखयामाहे
श्लाखयाञ्चक्राते / श्लाखयांचक्राते / श्लाखयाम्बभूवाते / श्लाखयांबभूवाते / श्लाखयामासाते
श्लाखयाञ्चक्रिरे / श्लाखयांचक्रिरे / श्लाखयाम्बभूविरे / श्लाखयांबभूविरे / श्लाखयामासिरे
मध्यम
श्लाखयाञ्चकृषे / श्लाखयांचकृषे / श्लाखयाम्बभूविषे / श्लाखयांबभूविषे / श्लाखयामासिषे
श्लाखयाञ्चक्राथे / श्लाखयांचक्राथे / श्लाखयाम्बभूवाथे / श्लाखयांबभूवाथे / श्लाखयामासाथे
श्लाखयाञ्चकृढ्वे / श्लाखयांचकृढ्वे / श्लाखयाम्बभूविध्वे / श्लाखयांबभूविध्वे / श्लाखयाम्बभूविढ्वे / श्लाखयांबभूविढ्वे / श्लाखयामासिध्वे
उत्तम
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूवे / श्लाखयांबभूवे / श्लाखयामाहे
श्लाखयाञ्चकृवहे / श्लाखयांचकृवहे / श्लाखयाम्बभूविवहे / श्लाखयांबभूविवहे / श्लाखयामासिवहे
श्लाखयाञ्चकृमहे / श्लाखयांचकृमहे / श्लाखयाम्बभूविमहे / श्लाखयांबभूविमहे / श्लाखयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः