श्लाख् + णिच्+सन् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लाखयिषाञ्चकार / शिश्लाखयिषांचकार / शिश्लाखयिषाम्बभूव / शिश्लाखयिषांबभूव / शिश्लाखयिषामास
शिश्लाखयिषाञ्चक्रतुः / शिश्लाखयिषांचक्रतुः / शिश्लाखयिषाम्बभूवतुः / शिश्लाखयिषांबभूवतुः / शिश्लाखयिषामासतुः
शिश्लाखयिषाञ्चक्रुः / शिश्लाखयिषांचक्रुः / शिश्लाखयिषाम्बभूवुः / शिश्लाखयिषांबभूवुः / शिश्लाखयिषामासुः
मध्यम
शिश्लाखयिषाञ्चकर्थ / शिश्लाखयिषांचकर्थ / शिश्लाखयिषाम्बभूविथ / शिश्लाखयिषांबभूविथ / शिश्लाखयिषामासिथ
शिश्लाखयिषाञ्चक्रथुः / शिश्लाखयिषांचक्रथुः / शिश्लाखयिषाम्बभूवथुः / शिश्लाखयिषांबभूवथुः / शिश्लाखयिषामासथुः
शिश्लाखयिषाञ्चक्र / शिश्लाखयिषांचक्र / शिश्लाखयिषाम्बभूव / शिश्लाखयिषांबभूव / शिश्लाखयिषामास
उत्तम
शिश्लाखयिषाञ्चकर / शिश्लाखयिषांचकर / शिश्लाखयिषाञ्चकार / शिश्लाखयिषांचकार / शिश्लाखयिषाम्बभूव / शिश्लाखयिषांबभूव / शिश्लाखयिषामास
शिश्लाखयिषाञ्चकृव / शिश्लाखयिषांचकृव / शिश्लाखयिषाम्बभूविव / शिश्लाखयिषांबभूविव / शिश्लाखयिषामासिव
शिश्लाखयिषाञ्चकृम / शिश्लाखयिषांचकृम / शिश्लाखयिषाम्बभूविम / शिश्लाखयिषांबभूविम / शिश्लाखयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लाखयिषाञ्चक्रे / शिश्लाखयिषांचक्रे / शिश्लाखयिषाम्बभूव / शिश्लाखयिषांबभूव / शिश्लाखयिषामास
शिश्लाखयिषाञ्चक्राते / शिश्लाखयिषांचक्राते / शिश्लाखयिषाम्बभूवतुः / शिश्लाखयिषांबभूवतुः / शिश्लाखयिषामासतुः
शिश्लाखयिषाञ्चक्रिरे / शिश्लाखयिषांचक्रिरे / शिश्लाखयिषाम्बभूवुः / शिश्लाखयिषांबभूवुः / शिश्लाखयिषामासुः
मध्यम
शिश्लाखयिषाञ्चकृषे / शिश्लाखयिषांचकृषे / शिश्लाखयिषाम्बभूविथ / शिश्लाखयिषांबभूविथ / शिश्लाखयिषामासिथ
शिश्लाखयिषाञ्चक्राथे / शिश्लाखयिषांचक्राथे / शिश्लाखयिषाम्बभूवथुः / शिश्लाखयिषांबभूवथुः / शिश्लाखयिषामासथुः
शिश्लाखयिषाञ्चकृढ्वे / शिश्लाखयिषांचकृढ्वे / शिश्लाखयिषाम्बभूव / शिश्लाखयिषांबभूव / शिश्लाखयिषामास
उत्तम
शिश्लाखयिषाञ्चक्रे / शिश्लाखयिषांचक्रे / शिश्लाखयिषाम्बभूव / शिश्लाखयिषांबभूव / शिश्लाखयिषामास
शिश्लाखयिषाञ्चकृवहे / शिश्लाखयिषांचकृवहे / शिश्लाखयिषाम्बभूविव / शिश्लाखयिषांबभूविव / शिश्लाखयिषामासिव
शिश्लाखयिषाञ्चकृमहे / शिश्लाखयिषांचकृमहे / शिश्लाखयिषाम्बभूविम / शिश्लाखयिषांबभूविम / शिश्लाखयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्लाखयिषाञ्चक्रे / शिश्लाखयिषांचक्रे / शिश्लाखयिषाम्बभूवे / शिश्लाखयिषांबभूवे / शिश्लाखयिषामाहे
शिश्लाखयिषाञ्चक्राते / शिश्लाखयिषांचक्राते / शिश्लाखयिषाम्बभूवाते / शिश्लाखयिषांबभूवाते / शिश्लाखयिषामासाते
शिश्लाखयिषाञ्चक्रिरे / शिश्लाखयिषांचक्रिरे / शिश्लाखयिषाम्बभूविरे / शिश्लाखयिषांबभूविरे / शिश्लाखयिषामासिरे
मध्यम
शिश्लाखयिषाञ्चकृषे / शिश्लाखयिषांचकृषे / शिश्लाखयिषाम्बभूविषे / शिश्लाखयिषांबभूविषे / शिश्लाखयिषामासिषे
शिश्लाखयिषाञ्चक्राथे / शिश्लाखयिषांचक्राथे / शिश्लाखयिषाम्बभूवाथे / शिश्लाखयिषांबभूवाथे / शिश्लाखयिषामासाथे
शिश्लाखयिषाञ्चकृढ्वे / शिश्लाखयिषांचकृढ्वे / शिश्लाखयिषाम्बभूविध्वे / शिश्लाखयिषांबभूविध्वे / शिश्लाखयिषाम्बभूविढ्वे / शिश्लाखयिषांबभूविढ्वे / शिश्लाखयिषामासिध्वे
उत्तम
शिश्लाखयिषाञ्चक्रे / शिश्लाखयिषांचक्रे / शिश्लाखयिषाम्बभूवे / शिश्लाखयिषांबभूवे / शिश्लाखयिषामाहे
शिश्लाखयिषाञ्चकृवहे / शिश्लाखयिषांचकृवहे / शिश्लाखयिषाम्बभूविवहे / शिश्लाखयिषांबभूविवहे / शिश्लाखयिषामासिवहे
शिश्लाखयिषाञ्चकृमहे / शिश्लाखयिषांचकृमहे / शिश्लाखयिषाम्बभूविमहे / शिश्लाखयिषांबभूविमहे / शिश्लाखयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः