वि + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यध्राघिष्यत
व्यध्राघिष्येताम्
व्यध्राघिष्यन्त
मध्यम
व्यध्राघिष्यथाः
व्यध्राघिष्येथाम्
व्यध्राघिष्यध्वम्
उत्तम
व्यध्राघिष्ये
व्यध्राघिष्यावहि
व्यध्राघिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यध्राघिष्यत
व्यध्राघिष्येताम्
व्यध्राघिष्यन्त
मध्यम
व्यध्राघिष्यथाः
व्यध्राघिष्येथाम्
व्यध्राघिष्यध्वम्
उत्तम
व्यध्राघिष्ये
व्यध्राघिष्यावहि
व्यध्राघिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः