अभि + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यध्राघिष्यत
अभ्यध्राघिष्येताम्
अभ्यध्राघिष्यन्त
मध्यम
अभ्यध्राघिष्यथाः
अभ्यध्राघिष्येथाम्
अभ्यध्राघिष्यध्वम्
उत्तम
अभ्यध्राघिष्ये
अभ्यध्राघिष्यावहि
अभ्यध्राघिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यध्राघिष्यत
अभ्यध्राघिष्येताम्
अभ्यध्राघिष्यन्त
मध्यम
अभ्यध्राघिष्यथाः
अभ्यध्राघिष्येथाम्
अभ्यध्राघिष्यध्वम्
उत्तम
अभ्यध्राघिष्ये
अभ्यध्राघिष्यावहि
अभ्यध्राघिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः