वा + णिच् धातुरूपाणि - विधिलिङ् लकारः

वा गतिगन्धनयोः - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वाजयेत् / वाजयेद् / वापयेत् / वापयेद्
वाजयेताम् / वापयेताम्
वाजयेयुः / वापयेयुः
मध्यम
वाजयेः / वापयेः
वाजयेतम् / वापयेतम्
वाजयेत / वापयेत
उत्तम
वाजयेयम् / वापयेयम्
वाजयेव / वापयेव
वाजयेम / वापयेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वाजयेत / वापयेत
वाजयेयाताम् / वापयेयाताम्
वाजयेरन् / वापयेरन्
मध्यम
वाजयेथाः / वापयेथाः
वाजयेयाथाम् / वापयेयाथाम्
वाजयेध्वम् / वापयेध्वम्
उत्तम
वाजयेय / वापयेय
वाजयेवहि / वापयेवहि
वाजयेमहि / वापयेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वाज्येत / वाप्येत
वाज्येयाताम् / वाप्येयाताम्
वाज्येरन् / वाप्येरन्
मध्यम
वाज्येथाः / वाप्येथाः
वाज्येयाथाम् / वाप्येयाथाम्
वाज्येध्वम् / वाप्येध्वम्
उत्तम
वाज्येय / वाप्येय
वाज्येवहि / वाप्येवहि
वाज्येमहि / वाप्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः