वा + णिच्+सन् धातुरूपाणि - विधिलिङ् लकारः

वा गतिगन्धनयोः - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
विवाजयिषेत् / विवाजयिषेद् / विवापयिषेत् / विवापयिषेद्
विवाजयिषेताम् / विवापयिषेताम्
विवाजयिषेयुः / विवापयिषेयुः
मध्यम
विवाजयिषेः / विवापयिषेः
विवाजयिषेतम् / विवापयिषेतम्
विवाजयिषेत / विवापयिषेत
उत्तम
विवाजयिषेयम् / विवापयिषेयम्
विवाजयिषेव / विवापयिषेव
विवाजयिषेम / विवापयिषेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवाजयिषेत / विवापयिषेत
विवाजयिषेयाताम् / विवापयिषेयाताम्
विवाजयिषेरन् / विवापयिषेरन्
मध्यम
विवाजयिषेथाः / विवापयिषेथाः
विवाजयिषेयाथाम् / विवापयिषेयाथाम्
विवाजयिषेध्वम् / विवापयिषेध्वम्
उत्तम
विवाजयिषेय / विवापयिषेय
विवाजयिषेवहि / विवापयिषेवहि
विवाजयिषेमहि / विवापयिषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवाजयिष्येत / विवापयिष्येत
विवाजयिष्येयाताम् / विवापयिष्येयाताम्
विवाजयिष्येरन् / विवापयिष्येरन्
मध्यम
विवाजयिष्येथाः / विवापयिष्येथाः
विवाजयिष्येयाथाम् / विवापयिष्येयाथाम्
विवाजयिष्येध्वम् / विवापयिष्येध्वम्
उत्तम
विवाजयिष्येय / विवापयिष्येय
विवाजयिष्येवहि / विवापयिष्येवहि
विवाजयिष्येमहि / विवापयिष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः