वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवल्गत् / अवल्गद्
अवल्गताम्
अवल्गन्
मध्यम
अवल्गः
अवल्गतम्
अवल्गत
उत्तम
अवल्गम्
अवल्गाव
अवल्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवल्ग्यत
अवल्ग्येताम्
अवल्ग्यन्त
मध्यम
अवल्ग्यथाः
अवल्ग्येथाम्
अवल्ग्यध्वम्
उत्तम
अवल्ग्ये
अवल्ग्यावहि
अवल्ग्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः