अपि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्यवल्गत् / अप्यवल्गद्
अप्यवल्गताम्
अप्यवल्गन्
मध्यम
अप्यवल्गः
अप्यवल्गतम्
अप्यवल्गत
उत्तम
अप्यवल्गम्
अप्यवल्गाव
अप्यवल्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यवल्ग्यत
अप्यवल्ग्येताम्
अप्यवल्ग्यन्त
मध्यम
अप्यवल्ग्यथाः
अप्यवल्ग्येथाम्
अप्यवल्ग्यध्वम्
उत्तम
अप्यवल्ग्ये
अप्यवल्ग्यावहि
अप्यवल्ग्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः