लङ्घ् + णिच् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अललङ्घत् / अललङ्घद्
अललङ्घताम्
अललङ्घन्
मध्यम
अललङ्घः
अललङ्घतम्
अललङ्घत
उत्तम
अललङ्घम्
अललङ्घाव
अललङ्घाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अललङ्घत
अललङ्घेताम्
अललङ्घन्त
मध्यम
अललङ्घथाः
अललङ्घेथाम्
अललङ्घध्वम्
उत्तम
अललङ्घे
अललङ्घावहि
अललङ्घामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलङ्घि
अलङ्घिषाताम् / अलङ्घयिषाताम्
अलङ्घिषत / अलङ्घयिषत
मध्यम
अलङ्घिष्ठाः / अलङ्घयिष्ठाः
अलङ्घिषाथाम् / अलङ्घयिषाथाम्
अलङ्घिढ्वम् / अलङ्घयिढ्वम् / अलङ्घयिध्वम्
उत्तम
अलङ्घिषि / अलङ्घयिषि
अलङ्घिष्वहि / अलङ्घयिष्वहि
अलङ्घिष्महि / अलङ्घयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः