लङ्घ् + णिच्+सन् धातुरूपाणि - लिट् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषाञ्चकार / लिलङ्घयिषांचकार / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
लिलङ्घयिषाञ्चक्रतुः / लिलङ्घयिषांचक्रतुः / लिलङ्घयिषाम्बभूवतुः / लिलङ्घयिषांबभूवतुः / लिलङ्घयिषामासतुः
लिलङ्घयिषाञ्चक्रुः / लिलङ्घयिषांचक्रुः / लिलङ्घयिषाम्बभूवुः / लिलङ्घयिषांबभूवुः / लिलङ्घयिषामासुः
मध्यम
लिलङ्घयिषाञ्चकर्थ / लिलङ्घयिषांचकर्थ / लिलङ्घयिषाम्बभूविथ / लिलङ्घयिषांबभूविथ / लिलङ्घयिषामासिथ
लिलङ्घयिषाञ्चक्रथुः / लिलङ्घयिषांचक्रथुः / लिलङ्घयिषाम्बभूवथुः / लिलङ्घयिषांबभूवथुः / लिलङ्घयिषामासथुः
लिलङ्घयिषाञ्चक्र / लिलङ्घयिषांचक्र / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
उत्तम
लिलङ्घयिषाञ्चकर / लिलङ्घयिषांचकर / लिलङ्घयिषाञ्चकार / लिलङ्घयिषांचकार / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
लिलङ्घयिषाञ्चकृव / लिलङ्घयिषांचकृव / लिलङ्घयिषाम्बभूविव / लिलङ्घयिषांबभूविव / लिलङ्घयिषामासिव
लिलङ्घयिषाञ्चकृम / लिलङ्घयिषांचकृम / लिलङ्घयिषाम्बभूविम / लिलङ्घयिषांबभूविम / लिलङ्घयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषाञ्चक्रे / लिलङ्घयिषांचक्रे / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
लिलङ्घयिषाञ्चक्राते / लिलङ्घयिषांचक्राते / लिलङ्घयिषाम्बभूवतुः / लिलङ्घयिषांबभूवतुः / लिलङ्घयिषामासतुः
लिलङ्घयिषाञ्चक्रिरे / लिलङ्घयिषांचक्रिरे / लिलङ्घयिषाम्बभूवुः / लिलङ्घयिषांबभूवुः / लिलङ्घयिषामासुः
मध्यम
लिलङ्घयिषाञ्चकृषे / लिलङ्घयिषांचकृषे / लिलङ्घयिषाम्बभूविथ / लिलङ्घयिषांबभूविथ / लिलङ्घयिषामासिथ
लिलङ्घयिषाञ्चक्राथे / लिलङ्घयिषांचक्राथे / लिलङ्घयिषाम्बभूवथुः / लिलङ्घयिषांबभूवथुः / लिलङ्घयिषामासथुः
लिलङ्घयिषाञ्चकृढ्वे / लिलङ्घयिषांचकृढ्वे / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
उत्तम
लिलङ्घयिषाञ्चक्रे / लिलङ्घयिषांचक्रे / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
लिलङ्घयिषाञ्चकृवहे / लिलङ्घयिषांचकृवहे / लिलङ्घयिषाम्बभूविव / लिलङ्घयिषांबभूविव / लिलङ्घयिषामासिव
लिलङ्घयिषाञ्चकृमहे / लिलङ्घयिषांचकृमहे / लिलङ्घयिषाम्बभूविम / लिलङ्घयिषांबभूविम / लिलङ्घयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषाञ्चक्रे / लिलङ्घयिषांचक्रे / लिलङ्घयिषाम्बभूवे / लिलङ्घयिषांबभूवे / लिलङ्घयिषामाहे
लिलङ्घयिषाञ्चक्राते / लिलङ्घयिषांचक्राते / लिलङ्घयिषाम्बभूवाते / लिलङ्घयिषांबभूवाते / लिलङ्घयिषामासाते
लिलङ्घयिषाञ्चक्रिरे / लिलङ्घयिषांचक्रिरे / लिलङ्घयिषाम्बभूविरे / लिलङ्घयिषांबभूविरे / लिलङ्घयिषामासिरे
मध्यम
लिलङ्घयिषाञ्चकृषे / लिलङ्घयिषांचकृषे / लिलङ्घयिषाम्बभूविषे / लिलङ्घयिषांबभूविषे / लिलङ्घयिषामासिषे
लिलङ्घयिषाञ्चक्राथे / लिलङ्घयिषांचक्राथे / लिलङ्घयिषाम्बभूवाथे / लिलङ्घयिषांबभूवाथे / लिलङ्घयिषामासाथे
लिलङ्घयिषाञ्चकृढ्वे / लिलङ्घयिषांचकृढ्वे / लिलङ्घयिषाम्बभूविध्वे / लिलङ्घयिषांबभूविध्वे / लिलङ्घयिषाम्बभूविढ्वे / लिलङ्घयिषांबभूविढ्वे / लिलङ्घयिषामासिध्वे
उत्तम
लिलङ्घयिषाञ्चक्रे / लिलङ्घयिषांचक्रे / लिलङ्घयिषाम्बभूवे / लिलङ्घयिषांबभूवे / लिलङ्घयिषामाहे
लिलङ्घयिषाञ्चकृवहे / लिलङ्घयिषांचकृवहे / लिलङ्घयिषाम्बभूविवहे / लिलङ्घयिषांबभूविवहे / लिलङ्घयिषामासिवहे
लिलङ्घयिषाञ्चकृमहे / लिलङ्घयिषांचकृमहे / लिलङ्घयिषाम्बभूविमहे / लिलङ्घयिषांबभूविमहे / लिलङ्घयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः