लङ्घ् धातुरूपाणि - लिट् लकारः

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ललङ्घे
ललङ्घाते
ललङ्घिरे
मध्यम
ललङ्घिषे
ललङ्घाथे
ललङ्घिध्वे
उत्तम
ललङ्घे
ललङ्घिवहे
ललङ्घिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ललङ्घे
ललङ्घाते
ललङ्घिरे
मध्यम
ललङ्घिषे
ललङ्घाथे
ललङ्घिध्वे
उत्तम
ललङ्घे
ललङ्घिवहे
ललङ्घिमहे
 


सनादि प्रत्ययाः

उपसर्गाः