रेक् + सन् धातुरूपाणि - रेकृँ शङ्कायाम् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिरेकिषाञ्चक्रे / रिरेकिषांचक्रे / रिरेकिषाम्बभूव / रिरेकिषांबभूव / रिरेकिषामास
रिरेकिषाञ्चक्राते / रिरेकिषांचक्राते / रिरेकिषाम्बभूवतुः / रिरेकिषांबभूवतुः / रिरेकिषामासतुः
रिरेकिषाञ्चक्रिरे / रिरेकिषांचक्रिरे / रिरेकिषाम्बभूवुः / रिरेकिषांबभूवुः / रिरेकिषामासुः
मध्यम
रिरेकिषाञ्चकृषे / रिरेकिषांचकृषे / रिरेकिषाम्बभूविथ / रिरेकिषांबभूविथ / रिरेकिषामासिथ
रिरेकिषाञ्चक्राथे / रिरेकिषांचक्राथे / रिरेकिषाम्बभूवथुः / रिरेकिषांबभूवथुः / रिरेकिषामासथुः
रिरेकिषाञ्चकृढ्वे / रिरेकिषांचकृढ्वे / रिरेकिषाम्बभूव / रिरेकिषांबभूव / रिरेकिषामास
उत्तम
रिरेकिषाञ्चक्रे / रिरेकिषांचक्रे / रिरेकिषाम्बभूव / रिरेकिषांबभूव / रिरेकिषामास
रिरेकिषाञ्चकृवहे / रिरेकिषांचकृवहे / रिरेकिषाम्बभूविव / रिरेकिषांबभूविव / रिरेकिषामासिव
रिरेकिषाञ्चकृमहे / रिरेकिषांचकृमहे / रिरेकिषाम्बभूविम / रिरेकिषांबभूविम / रिरेकिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिरेकिषाञ्चक्रे / रिरेकिषांचक्रे / रिरेकिषाम्बभूवे / रिरेकिषांबभूवे / रिरेकिषामाहे
रिरेकिषाञ्चक्राते / रिरेकिषांचक्राते / रिरेकिषाम्बभूवाते / रिरेकिषांबभूवाते / रिरेकिषामासाते
रिरेकिषाञ्चक्रिरे / रिरेकिषांचक्रिरे / रिरेकिषाम्बभूविरे / रिरेकिषांबभूविरे / रिरेकिषामासिरे
मध्यम
रिरेकिषाञ्चकृषे / रिरेकिषांचकृषे / रिरेकिषाम्बभूविषे / रिरेकिषांबभूविषे / रिरेकिषामासिषे
रिरेकिषाञ्चक्राथे / रिरेकिषांचक्राथे / रिरेकिषाम्बभूवाथे / रिरेकिषांबभूवाथे / रिरेकिषामासाथे
रिरेकिषाञ्चकृढ्वे / रिरेकिषांचकृढ्वे / रिरेकिषाम्बभूविध्वे / रिरेकिषांबभूविध्वे / रिरेकिषाम्बभूविढ्वे / रिरेकिषांबभूविढ्वे / रिरेकिषामासिध्वे
उत्तम
रिरेकिषाञ्चक्रे / रिरेकिषांचक्रे / रिरेकिषाम्बभूवे / रिरेकिषांबभूवे / रिरेकिषामाहे
रिरेकिषाञ्चकृवहे / रिरेकिषांचकृवहे / रिरेकिषाम्बभूविवहे / रिरेकिषांबभूविवहे / रिरेकिषामासिवहे
रिरेकिषाञ्चकृमहे / रिरेकिषांचकृमहे / रिरेकिषाम्बभूविमहे / रिरेकिषांबभूविमहे / रिरेकिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः