रेक् + यङ् धातुरूपाणि - रेकृँ शङ्कायाम् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रेरेकाञ्चक्रे / रेरेकांचक्रे / रेरेकाम्बभूव / रेरेकांबभूव / रेरेकामास
रेरेकाञ्चक्राते / रेरेकांचक्राते / रेरेकाम्बभूवतुः / रेरेकांबभूवतुः / रेरेकामासतुः
रेरेकाञ्चक्रिरे / रेरेकांचक्रिरे / रेरेकाम्बभूवुः / रेरेकांबभूवुः / रेरेकामासुः
मध्यम
रेरेकाञ्चकृषे / रेरेकांचकृषे / रेरेकाम्बभूविथ / रेरेकांबभूविथ / रेरेकामासिथ
रेरेकाञ्चक्राथे / रेरेकांचक्राथे / रेरेकाम्बभूवथुः / रेरेकांबभूवथुः / रेरेकामासथुः
रेरेकाञ्चकृढ्वे / रेरेकांचकृढ्वे / रेरेकाम्बभूव / रेरेकांबभूव / रेरेकामास
उत्तम
रेरेकाञ्चक्रे / रेरेकांचक्रे / रेरेकाम्बभूव / रेरेकांबभूव / रेरेकामास
रेरेकाञ्चकृवहे / रेरेकांचकृवहे / रेरेकाम्बभूविव / रेरेकांबभूविव / रेरेकामासिव
रेरेकाञ्चकृमहे / रेरेकांचकृमहे / रेरेकाम्बभूविम / रेरेकांबभूविम / रेरेकामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रेरेकाञ्चक्रे / रेरेकांचक्रे / रेरेकाम्बभूवे / रेरेकांबभूवे / रेरेकामाहे
रेरेकाञ्चक्राते / रेरेकांचक्राते / रेरेकाम्बभूवाते / रेरेकांबभूवाते / रेरेकामासाते
रेरेकाञ्चक्रिरे / रेरेकांचक्रिरे / रेरेकाम्बभूविरे / रेरेकांबभूविरे / रेरेकामासिरे
मध्यम
रेरेकाञ्चकृषे / रेरेकांचकृषे / रेरेकाम्बभूविषे / रेरेकांबभूविषे / रेरेकामासिषे
रेरेकाञ्चक्राथे / रेरेकांचक्राथे / रेरेकाम्बभूवाथे / रेरेकांबभूवाथे / रेरेकामासाथे
रेरेकाञ्चकृढ्वे / रेरेकांचकृढ्वे / रेरेकाम्बभूविध्वे / रेरेकांबभूविध्वे / रेरेकाम्बभूविढ्वे / रेरेकांबभूविढ्वे / रेरेकामासिध्वे
उत्तम
रेरेकाञ्चक्रे / रेरेकांचक्रे / रेरेकाम्बभूवे / रेरेकांबभूवे / रेरेकामाहे
रेरेकाञ्चकृवहे / रेरेकांचकृवहे / रेरेकाम्बभूविवहे / रेरेकांबभूविवहे / रेरेकामासिवहे
रेरेकाञ्चकृमहे / रेरेकांचकृमहे / रेरेकाम्बभूविमहे / रेरेकांबभूविमहे / रेरेकामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः