रिङ्ग् + यङ् धातुरूपाणि - रिगिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरेरिङ्गिष्यत
अरेरिङ्गिष्येताम्
अरेरिङ्गिष्यन्त
मध्यम
अरेरिङ्गिष्यथाः
अरेरिङ्गिष्येथाम्
अरेरिङ्गिष्यध्वम्
उत्तम
अरेरिङ्गिष्ये
अरेरिङ्गिष्यावहि
अरेरिङ्गिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरेरिङ्गिष्यत
अरेरिङ्गिष्येताम्
अरेरिङ्गिष्यन्त
मध्यम
अरेरिङ्गिष्यथाः
अरेरिङ्गिष्येथाम्
अरेरिङ्गिष्यध्वम्
उत्तम
अरेरिङ्गिष्ये
अरेरिङ्गिष्यावहि
अरेरिङ्गिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः