रिङ्ग् + णिच् धातुरूपाणि - रिगिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरिङ्गयिष्यत् / अरिङ्गयिष्यद्
अरिङ्गयिष्यताम्
अरिङ्गयिष्यन्
मध्यम
अरिङ्गयिष्यः
अरिङ्गयिष्यतम्
अरिङ्गयिष्यत
उत्तम
अरिङ्गयिष्यम्
अरिङ्गयिष्याव
अरिङ्गयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरिङ्गयिष्यत
अरिङ्गयिष्येताम्
अरिङ्गयिष्यन्त
मध्यम
अरिङ्गयिष्यथाः
अरिङ्गयिष्येथाम्
अरिङ्गयिष्यध्वम्
उत्तम
अरिङ्गयिष्ये
अरिङ्गयिष्यावहि
अरिङ्गयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरिङ्गिष्यत / अरिङ्गयिष्यत
अरिङ्गिष्येताम् / अरिङ्गयिष्येताम्
अरिङ्गिष्यन्त / अरिङ्गयिष्यन्त
मध्यम
अरिङ्गिष्यथाः / अरिङ्गयिष्यथाः
अरिङ्गिष्येथाम् / अरिङ्गयिष्येथाम्
अरिङ्गिष्यध्वम् / अरिङ्गयिष्यध्वम्
उत्तम
अरिङ्गिष्ये / अरिङ्गयिष्ये
अरिङ्गिष्यावहि / अरिङ्गयिष्यावहि
अरिङ्गिष्यामहि / अरिङ्गयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः