रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रदतात् / रदताद् / रदतु
रदताम्
रदन्तु
मध्यम
रदतात् / रदताद् / रद
रदतम्
रदत
उत्तम
रदानि
रदाव
रदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रद्यताम्
रद्येताम्
रद्यन्ताम्
मध्यम
रद्यस्व
रद्येथाम्
रद्यध्वम्
उत्तम
रद्यै
रद्यावहै
रद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः