आङ् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आरदतात् / आरदताद् / आरदतु
आरदताम्
आरदन्तु
मध्यम
आरदतात् / आरदताद् / आरद
आरदतम्
आरदत
उत्तम
आरदानि
आरदाव
आरदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आरद्यताम्
आरद्येताम्
आरद्यन्ताम्
मध्यम
आरद्यस्व
आरद्येथाम्
आरद्यध्वम्
उत्तम
आरद्यै
आरद्यावहै
आरद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः