मा धातुरूपाणि - माङ् माने - दिवादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मासीष्ट
मासीयास्ताम्
मासीरन्
मध्यम
मासीष्ठाः
मासीयास्थाम्
मासीध्वम्
उत्तम
मासीय
मासीवहि
मासीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मायिषीष्ट / मासीष्ट
मायिषीयास्ताम् / मासीयास्ताम्
मायिषीरन् / मासीरन्
मध्यम
मायिषीष्ठाः / मासीष्ठाः
मायिषीयास्थाम् / मासीयास्थाम्
मायिषीढ्वम् / मायिषीध्वम् / मासीध्वम्
उत्तम
मायिषीय / मासीय
मायिषीवहि / मासीवहि
मायिषीमहि / मासीमहि
 


सनादि प्रत्ययाः

उपसर्गाः