मन्थ् + यङ्लुक् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मामन्थीति / मामन्ति / मामन्त्ति
मामत्तः
मामथति
मध्यम
मामन्थीषि / मामन्त्सि
मामत्थः
मामत्थ
उत्तम
मामन्थीमि / मामन्थ्मि
मामथ्वः
मामथ्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मामथ्यते
मामथ्येते
मामथ्यन्ते
मध्यम
मामथ्यसे
मामथ्येथे
मामथ्यध्वे
उत्तम
मामथ्ये
मामथ्यावहे
मामथ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः