मन्थ् + णिच् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मन्थयति
मन्थयतः
मन्थयन्ति
मध्यम
मन्थयसि
मन्थयथः
मन्थयथ
उत्तम
मन्थयामि
मन्थयावः
मन्थयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मन्थयते
मन्थयेते
मन्थयन्ते
मध्यम
मन्थयसे
मन्थयेथे
मन्थयध्वे
उत्तम
मन्थये
मन्थयावहे
मन्थयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मन्थ्यते
मन्थ्येते
मन्थ्यन्ते
मध्यम
मन्थ्यसे
मन्थ्येथे
मन्थ्यध्वे
उत्तम
मन्थ्ये
मन्थ्यावहे
मन्थ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः