मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लृङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अमिमन्थिषिष्यत् / अमिमन्थिषिष्यद्
अमिमन्थिषिष्यताम्
अमिमन्थिषिष्यन्
मध्यम
अमिमन्थिषिष्यः
अमिमन्थिषिष्यतम्
अमिमन्थिषिष्यत
उत्तम
अमिमन्थिषिष्यम्
अमिमन्थिषिष्याव
अमिमन्थिषिष्याम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमिमन्थिषिष्यत
अमिमन्थिषिष्येताम्
अमिमन्थिषिष्यन्त
मध्यम
अमिमन्थिषिष्यथाः
अमिमन्थिषिष्येथाम्
अमिमन्थिषिष्यध्वम्
उत्तम
अमिमन्थिषिष्ये
अमिमन्थिषिष्यावहि
अमिमन्थिषिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः