मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमन्थिष्यत् / अमन्थिष्यद्
अमन्थिष्यताम्
अमन्थिष्यन्
मध्यम
अमन्थिष्यः
अमन्थिष्यतम्
अमन्थिष्यत
उत्तम
अमन्थिष्यम्
अमन्थिष्याव
अमन्थिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमन्थिष्यत
अमन्थिष्येताम्
अमन्थिष्यन्त
मध्यम
अमन्थिष्यथाः
अमन्थिष्येथाम्
अमन्थिष्यध्वम्
उत्तम
अमन्थिष्ये
अमन्थिष्यावहि
अमन्थिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः