मच् + यङ् + णिच् + सन् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अमामच्ययिषत् / अमामच्ययिषद्
अमामच्ययिषताम्
अमामच्ययिषन्
मध्यम
अमामच्ययिषः
अमामच्ययिषतम्
अमामच्ययिषत
उत्तम
अमामच्ययिषम्
अमामच्ययिषाव
अमामच्ययिषाम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमामच्ययिषत
अमामच्ययिषेताम्
अमामच्ययिषन्त
मध्यम
अमामच्ययिषथाः
अमामच्ययिषेथाम्
अमामच्ययिषध्वम्
उत्तम
अमामच्ययिषे
अमामच्ययिषावहि
अमामच्ययिषामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमामच्ययिष्यत
अमामच्ययिष्येताम्
अमामच्ययिष्यन्त
मध्यम
अमामच्ययिष्यथाः
अमामच्ययिष्येथाम्
अमामच्ययिष्यध्वम्
उत्तम
अमामच्ययिष्ये
अमामच्ययिष्यावहि
अमामच्ययिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः