मच् + यङ्लुक् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमामचीत् / अमामचीद् / अमामक् / अमामग्
अमामक्ताम्
अमामचुः
मध्यम
अमामचीः / अमामक् / अमामग्
अमामक्तम्
अमामक्त
उत्तम
अमामचम्
अमामच्व
अमामच्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमामच्यत
अमामच्येताम्
अमामच्यन्त
मध्यम
अमामच्यथाः
अमामच्येथाम्
अमामच्यध्वम्
उत्तम
अमामच्ये
अमामच्यावहि
अमामच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः