बाध् + सन् धातुरूपाणि - आशीर्लिङ् लकारः

बाधृँ लोडने विलोडने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बिबाधिषिषीष्ट
बिबाधिषिषीयास्ताम्
बिबाधिषिषीरन्
मध्यम
बिबाधिषिषीष्ठाः
बिबाधिषिषीयास्थाम्
बिबाधिषिषीध्वम्
उत्तम
बिबाधिषिषीय
बिबाधिषिषीवहि
बिबाधिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बिबाधिषिषीष्ट
बिबाधिषिषीयास्ताम्
बिबाधिषिषीरन्
मध्यम
बिबाधिषिषीष्ठाः
बिबाधिषिषीयास्थाम्
बिबाधिषिषीध्वम्
उत्तम
बिबाधिषिषीय
बिबाधिषिषीवहि
बिबाधिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः