बाध् + यङ् धातुरूपाणि - आशीर्लिङ् लकारः
बाधृँ लोडने विलोडने - भ्वादिः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
बाबाधिषीष्ट
बाबाधिषीयास्ताम्
बाबाधिषीरन्
मध्यम
बाबाधिषीष्ठाः
बाबाधिषीयास्थाम्
बाबाधिषीध्वम्
उत्तम
बाबाधिषीय
बाबाधिषीवहि
बाबाधिषीमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
बाबाधिषीष्ट
बाबाधिषीयास्ताम्
बाबाधिषीरन्
मध्यम
बाबाधिषीष्ठाः
बाबाधिषीयास्थाम्
बाबाधिषीध्वम्
उत्तम
बाबाधिषीय
बाबाधिषीवहि
बाबाधिषीमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः