बद् + यङ्लुक् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बाबदीति / बाबत्ति
बाबत्तः
बाबदति
मध्यम
बाबदीषि / बाबत्सि
बाबत्थः
बाबत्थ
उत्तम
बाबदीमि / बाबद्मि
बाबद्वः
बाबद्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बाबद्यते
बाबद्येते
बाबद्यन्ते
मध्यम
बाबद्यसे
बाबद्येथे
बाबद्यध्वे
उत्तम
बाबद्ये
बाबद्यावहे
बाबद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः