प्लु + णिच् धातुरूपाणि - आशीर्लिङ् लकारः

प्लुङ् गतौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्लाव्यात् / प्लाव्याद्
प्लाव्यास्ताम्
प्लाव्यासुः
मध्यम
प्लाव्याः
प्लाव्यास्तम्
प्लाव्यास्त
उत्तम
प्लाव्यासम्
प्लाव्यास्व
प्लाव्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयिषीष्ट
प्लावयिषीयास्ताम्
प्लावयिषीरन्
मध्यम
प्लावयिषीष्ठाः
प्लावयिषीयास्थाम्
प्लावयिषीढ्वम् / प्लावयिषीध्वम्
उत्तम
प्लावयिषीय
प्लावयिषीवहि
प्लावयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लाविषीष्ट / प्लावयिषीष्ट
प्लाविषीयास्ताम् / प्लावयिषीयास्ताम्
प्लाविषीरन् / प्लावयिषीरन्
मध्यम
प्लाविषीष्ठाः / प्लावयिषीष्ठाः
प्लाविषीयास्थाम् / प्लावयिषीयास्थाम्
प्लाविषीढ्वम् / प्लाविषीध्वम् / प्लावयिषीढ्वम् / प्लावयिषीध्वम्
उत्तम
प्लाविषीय / प्लावयिषीय
प्लाविषीवहि / प्लावयिषीवहि
प्लाविषीमहि / प्लावयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः