प्लु धातुरूपाणि - आशीर्लिङ् लकारः

प्लुङ् गतौ - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लोषीष्ट
प्लोषीयास्ताम्
प्लोषीरन्
मध्यम
प्लोषीष्ठाः
प्लोषीयास्थाम्
प्लोषीढ्वम्
उत्तम
प्लोषीय
प्लोषीवहि
प्लोषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लाविषीष्ट / प्लोषीष्ट
प्लाविषीयास्ताम् / प्लोषीयास्ताम्
प्लाविषीरन् / प्लोषीरन्
मध्यम
प्लाविषीष्ठाः / प्लोषीष्ठाः
प्लाविषीयास्थाम् / प्लोषीयास्थाम्
प्लाविषीढ्वम् / प्लाविषीध्वम् / प्लोषीढ्वम्
उत्तम
प्लाविषीय / प्लोषीय
प्लाविषीवहि / प्लोषीवहि
प्लाविषीमहि / प्लोषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः