प्र + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राश्विन्दिष्यत
प्राश्विन्दिष्येताम्
प्राश्विन्दिष्यन्त
मध्यम
प्राश्विन्दिष्यथाः
प्राश्विन्दिष्येथाम्
प्राश्विन्दिष्यध्वम्
उत्तम
प्राश्विन्दिष्ये
प्राश्विन्दिष्यावहि
प्राश्विन्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राश्विन्दिष्यत
प्राश्विन्दिष्येताम्
प्राश्विन्दिष्यन्त
मध्यम
प्राश्विन्दिष्यथाः
प्राश्विन्दिष्येथाम्
प्राश्विन्दिष्यध्वम्
उत्तम
प्राश्विन्दिष्ये
प्राश्विन्दिष्यावहि
प्राश्विन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः