उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदश्विन्दिष्यत
उदश्विन्दिष्येताम्
उदश्विन्दिष्यन्त
मध्यम
उदश्विन्दिष्यथाः
उदश्विन्दिष्येथाम्
उदश्विन्दिष्यध्वम्
उत्तम
उदश्विन्दिष्ये
उदश्विन्दिष्यावहि
उदश्विन्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदश्विन्दिष्यत
उदश्विन्दिष्येताम्
उदश्विन्दिष्यन्त
मध्यम
उदश्विन्दिष्यथाः
उदश्विन्दिष्येथाम्
उदश्विन्दिष्यध्वम्
उत्तम
उदश्विन्दिष्ये
उदश्विन्दिष्यावहि
उदश्विन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः