प्र + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रशिश्विन्दे
प्रशिश्विन्दाते
प्रशिश्विन्दिरे
मध्यम
प्रशिश्विन्दिषे
प्रशिश्विन्दाथे
प्रशिश्विन्दिध्वे
उत्तम
प्रशिश्विन्दे
प्रशिश्विन्दिवहे
प्रशिश्विन्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रशिश्विन्दे
प्रशिश्विन्दाते
प्रशिश्विन्दिरे
मध्यम
प्रशिश्विन्दिषे
प्रशिश्विन्दाथे
प्रशिश्विन्दिध्वे
उत्तम
प्रशिश्विन्दे
प्रशिश्विन्दिवहे
प्रशिश्विन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः