उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छिश्विन्दाते / उच्शिश्विन्दाते
उच्छिश्विन्दिरे / उच्शिश्विन्दिरे
मध्यम
उच्छिश्विन्दिषे / उच्शिश्विन्दिषे
उच्छिश्विन्दाथे / उच्शिश्विन्दाथे
उच्छिश्विन्दिध्वे / उच्शिश्विन्दिध्वे
उत्तम
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छिश्विन्दिवहे / उच्शिश्विन्दिवहे
उच्छिश्विन्दिमहे / उच्शिश्विन्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छिश्विन्दाते / उच्शिश्विन्दाते
उच्छिश्विन्दिरे / उच्शिश्विन्दिरे
मध्यम
उच्छिश्विन्दिषे / उच्शिश्विन्दिषे
उच्छिश्विन्दाथे / उच्शिश्विन्दाथे
उच्छिश्विन्दिध्वे / उच्शिश्विन्दिध्वे
उत्तम
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छिश्विन्दिवहे / उच्शिश्विन्दिवहे
उच्छिश्विन्दिमहे / उच्शिश्विन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः