प्र + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राश्विन्दत
प्राश्विन्देताम्
प्राश्विन्दन्त
मध्यम
प्राश्विन्दथाः
प्राश्विन्देथाम्
प्राश्विन्दध्वम्
उत्तम
प्राश्विन्दे
प्राश्विन्दावहि
प्राश्विन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राश्विन्द्यत
प्राश्विन्द्येताम्
प्राश्विन्द्यन्त
मध्यम
प्राश्विन्द्यथाः
प्राश्विन्द्येथाम्
प्राश्विन्द्यध्वम्
उत्तम
प्राश्विन्द्ये
प्राश्विन्द्यावहि
प्राश्विन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः