निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरश्विन्दत
निरश्विन्देताम्
निरश्विन्दन्त
मध्यम
निरश्विन्दथाः
निरश्विन्देथाम्
निरश्विन्दध्वम्
उत्तम
निरश्विन्दे
निरश्विन्दावहि
निरश्विन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरश्विन्द्यत
निरश्विन्द्येताम्
निरश्विन्द्यन्त
मध्यम
निरश्विन्द्यथाः
निरश्विन्द्येथाम्
निरश्विन्द्यध्वम्
उत्तम
निरश्विन्द्ये
निरश्विन्द्यावहि
निरश्विन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः