प्र + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
प्रश्लाखेत् / प्रश्लाखेद्
प्रश्लाखेताम्
प्रश्लाखेयुः
मध्यम
प्रश्लाखेः
प्रश्लाखेतम्
प्रश्लाखेत
उत्तम
प्रश्लाखेयम्
प्रश्लाखेव
प्रश्लाखेम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्रश्लाख्येत
प्रश्लाख्येयाताम्
प्रश्लाख्येरन्
मध्यम
प्रश्लाख्येथाः
प्रश्लाख्येयाथाम्
प्रश्लाख्येध्वम्
उत्तम
प्रश्लाख्येय
प्रश्लाख्येवहि
प्रश्लाख्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः